अच्युताष्टकम् : अच्युतं केशवं …

 Aarati अच्युताष्टकम् : अच्युतं केशवं रामना…………

Achyutashtakam : Acyutam Keshavam Ramanayanam

अच्युतं केशवं रामनारायणं

कृष्णदामोदरं वासुदेवं हरिम् ।

श्रीधरं माधवं गोपिकावल्लभं

जानकीनायकं रामचंद्रं भजे ॥

Acyutam Keshavam Raama-Naaraayannam

Krssnna-Daamodaram Vaasudevam Harim |

Shrii-Dharam Maadhavam Gopikaa-Vallabham

Jaanakii-Naayakam Raamacamdram Bhaje ||

अच्युतं केशवं सत्यभामाधवं

माधवं श्रीधरं राधिकाराधितम् ।

इन्दिरामन्दिरं चेतसा सुन्दरं

देवकीनन्दनं नन्दजं सन्दधे ॥२॥

Acyutam Keshavam Satyabhaamaa-Dhavam

Maadhavam Shrii-Dharam Raadhika-[A]araadhitam |

Indiraa-Mandiram Cetasaa Sundaram

Devakii-Nandanam Nanda-Jam San-Dadhe .

विष्णवे जिष्णवे शाङ्खिने चक्रिणे

रुक्मिणिरागिणे जानकीजानये ।

बल्लवीवल्लभायार्चितायात्मने

कंसविध्वंसिने वंशिने ते नमः ॥३॥

Vissnnave Jissnnave Shaangkhine Cakrinne

Rukminni-Raaginne Jaanakii-Jaanaye |

Ballavii-Vallabhaay-Aarcitaay-Aatmane

Kamsa-Vidhvamsine Vamshine Te Namah ||3||

कृष्ण गोविन्द हे राम नारायण

श्रीपते वासुदेवाजित श्रीनिधे ।

अच्युतानन्त हे माधवाधोक्षज

द्वारकानायक द्रौपदीरक्षक ॥४॥

Krssnna Govinda He Raama Naaraayanna

Shrii-Pate Vaasudeva-Ajita Shrii-Nidhe |

Acyuta-Ananta He Maadhava-Adhokssaja

Dvaarakaa-Naayaka Draupadii-Rakssaka ||4||

राक्षसक्षोभितः सीतया शोभितो

दण्डकारण्यभूपुण्यताकारणः ।

लक्ष्मणेनान्वितो वानरौः सेवितोऽगस्तसम्पूजितो

राघव पातुमाम् ॥५॥

Raakssasa-Kssobhitah Siitayaa Shobhito

Dannddakaarannya-Bhuu-Punnyataa-Kaarannah |

Lakssmannen-Aanvito Vaanarauh Sevito-

[A]gasta-Sampuujito Raaghava Paatu Maam ||5||

धेनुकारिष्टकानिष्टकृद्द्वेषिहा

केशिहा कंसहृद्वंशिकावादकः ।

पूतनाकोपकःसूरजाखेलनो

बालगोपालकः पातु मां सर्वदा ॥६॥

Dhenuka-Arissttaka-Anisstta-Krd-Dvessihaa

Keshihaa Kamsa-Hrd-Vamshikaa-Vaadakah |

Puutanaa-Kopakah-Suura-Jaa-Khelano

Baala-Gopaalakah Paatu Maam Sarvadaa ||6||

विद्युदुद्योतवत्प्रस्फुरद्वाससं

प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ।

वन्यया मालया शोभितोरःस्थलं

लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे ॥७॥

Vidyud-Udyota-Vat-Prasphurad-Vaasasam

Praavrdd-Ambhoda-Vat-Prollasad-Vigraham |

Vanyayaa Maalayaa Shobhito[a-U]rahsthalam

Lohita-Angghri-Dvayam Vaarija-Akssam Bhaje ||7||

कुञ्चितैः कुन्तलैर्भ्राजमानाननं

रत्नमौलिं लसत्कुण्डलं गण्डयोः ।

हारकेयूरकं कङ्कणप्रोज्ज्वलं

किङ्किणीमञ्जुलं श्यामलं तं भजे ॥८॥

Kun.citaih Kuntalair-Bhraajamaana-Ananam

Ratna-Maulim Lasat-Kunnddalam Gannddayoh |

Haara-Keyuurakam Kangkanna-Projjvalam

Kingkinnii-Man.julam Shyaamalam Tam Bhaje ||8||

अच्युतस्याष्टकं यः पठेदिष्टदं

प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।

वृत्ततः सुन्दरं कर्तृविश्वम्भरस्तस्य

वश्यो हरिर्जायते सत्वरम् ॥९॥

Acyutasyaassttakam Yah Patthed-Isstta-Dam

Prematah Pratyaham Puurussah Sasprham |

Vrttatah Sundaram Kartr-Vvishvambharas-Tasya

Vashyo Harirjaayate Satvaram ||9||

 

 

अथ पुष्पान्जली    

नमो स्तवननन्ताय सहस्त्र मूर्तये, सहस्त्रपादाक्षि शिरोरु बाहवे।

सहस्त्र नाम्ने पुरुषाय शाश्वते, सहस्त्रकोटि युग धारिणे नम:।।1

गजाननं भूतगणादिसेवितं कपित्थजम्बु फलचारुभक्षणम् ।

उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपंकजम् ।।2

कर्पुर गौरं करुणावतारं संसारसारं भुजगेन्द्र हारम् ।

सदावसन्तं हृदयार वृन्दे भवं भवानि सहितं नमामि ।।3

त्वमेव माता च पिता त्वमेव, त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणम् त्वमेव, त्वमेव सर्वम्मम देव देवः।।4

सशंखचक्रं सकिरिट कुण्डलं सपितवस्रं सरसिरुहेक्षणम् ।

सहारवक्षस्थल कोस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ।।5

नमो नमस्ते खिलकारणाय निष्कारणायद्भुतकारणाय ।

सर्वागमान्मायमहार्णवाय नमोपवर्गाय परायणाय ।।6

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |

वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||7

देवी प्रपन्नातिहरे प्रसीद प्रसीद माता जगतोखिलस्य

प्रसीद विश्वेश्वरी पाहि विश्वं त्वमीश्वरी देवी चराचरस्य ।।8

ब्रह्मा मुरारी त्रिपुरांतकारी भानु: शशि भूमि सुतो बुधश्च ।

गुरुश्च शुक्र शनि राहु केतव सर्वे ग्रहा शांति करा भवंतु ।9

कायेनवाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतिस्वभावात् ।

करोमि यद्यत्सकलं परस्मै नारायणयेति समर्पयेतत् ॥10

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.